Sri Ram Janam Bhoomi Prana Pratishta competition logo.jpg

Sri Ram Janam Bhoomi Prana Pratisha Article Competition winners

Rāmāyaṇa where ideology and arts meet narrative and historical context by Prof. Nalini Rao

Rāmāyaṇa tradition in northeast Bhārat by Virag Pachpore

Talk:Akṣrābhyāsa

From Hindupedia, the Hindu Encyclopedia

By Jammlamadaka Srinivas

Sometimes transliterated as: Aksharaabhyaasa, Aksharabhyasa


Akṣrābhyāsa is a small saṃskāra performed at the age of five to start education of the child. The apt time for akṣrābhyāsa is prescribed to be some auspicious day other than the tithis like Ṣaṣṭhī, Aṣṭamī, Pratipad, Amāvāsya and Pourṇamī in Uttarāyaṇa.

Prāpte tu paṃchame varṣe hyaprasupte janārdane| ṣaṣṭhīm pratipadam chaiva varjayitvā tathāṣṭamīṃ|| riktām paṃchadaśīm chaiva saurabhaumadine tathā| evam suniśichite kāle vidyarambham tu kārayet||[1]

It is instructed to worship Hari, Lakṣmī, Sarasvatī, the preceptors of the school of thought[2] in which the child is being introduced and the school of thought[3] itself.

After the worship of Guru[4], one should start the desired Vidyā. At this time the Guru should sit facing east and the Śiṣya[5] should sit facing west i.e. both the student and teacher should be facing one another.

Pūjayitvā harim lakṣmīm devīm chaiva sarasvatīm| svavidyāsūtrakāraṃścha svām vidyām ca viśeṣataḥ|| Prāngmukho gururāsīno vāruṇbimukham śiśuṃ| adhyāpayettu prathamam dvijāśīrbhiḥ supūjitaṃ||[6]


References[edit]

  1. mārkaṇḍeya smṛti, smṛti muktāphala, p.84
  2. It means Vidyapravartaka.
  3. It means Vidya in which the child is being introduced.
  4. It means teacher.
  5. It means student.
  6. Mārkaṇḍeya smṛti, smṛti muktāphala, p.85