Pratimā

From Hindupedia, the Hindu Encyclopedia
(Redirected from Talk:Pratimā)

By Vidya Ramanathan


pratimā, (f), To imitate. prati + mā + [aḍ] | ṭāp |
  1. Copy, Elephant’s tusk knot[Lexicon 1]
  2. Reflection[1][Usage 1][Usage 2]
  3. Made to resemble, image made out of mud, stone, and such[2]
  4. Duplication[3]
  5. Reflection[4]
  6. Reciprocate[5]
  7. Shadow[6]
  8. Image[7]
  9. Icon used for worship[8]
  10. Representative[9][Lexicon 2]
  11. Resemblance[10]
  12. Identical image[11]
  13. Look alike[12][Lexicon 3][Usage 3]
  14. Image of devas following an event[13][Usage 4][Usage 5]

Sanskrit[14][edit]

प्रतिमा, स्त्री, प्रतिमीयते इति । प्रति + मा + [अड्] । टाप् । अनुकृतिः । गजदन्तस्य बन्धः इत्ति मेदिनी । मे, ४८ ॥ ( प्रतिबिम्बम् । यथा रघुः । ७ । ६४ । "निमीलितानामिव पङ्कजानाम् | मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥" तथा च कुमारे । ७ । ३६ । "आत्मानमासक्तगणोपगीते | खड्गे निघक्तप्रतिमं ददर्श ॥"

प्रतिमीयते अनयेति करणे अड् ।) मूर्तिसदृशमृच्छिलाकूलादिनिर्म्मितप्रतिरूपकम् । तत्पर्य्यायः । प्रतिमानम् २ प्रतिबिम्बम् ३ प्रतियातना ४ प्रतिच्छाया ५ प्रतिकृतिः ६ अर्च्चा ७ प्रतिनिधिः ८ । इत्यमरः । २।१०।३६ । प्रतिच्छन्दः ९ प्रतिकायः १० प्रतिरूपम् ११ । इति हेमचन्द्रः । * । (यथा महाभारते । १।१७२।२७।
"गिरिपृष्ठे तु सा तस्मिन् स्थिता स्वसितलोचना ।
विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी ॥"")
देवप्रतिमाघटनप्रमाणादि यथा -
"विष्णोस्तावत्प्रवक्ष्यामि यादृग्रूपम् प्रशस्यते ।
शङ्खचक्रधरं शान्तं पद्महस्तं गधाधरम् ॥
छन्नाकारं शिरस्तस्य कम्बुग्रीवं शुभेक्षणम् ।
तुङ्गनासं शुक्तिकर्णं प्रशान्तोरुभुजक्रमम् ॥
क्वचिदष्टभुजं विद्माञ्चतुभुजमथापि वा ।
द्विभुजं कर्तव्यं भवनेषु पुरोधसा ॥" *॥
....
इति मत्स्य पुराणे दैवार्च्चानुकीर्तने प्रतिमालक्षणं नाम २३२ । २३३ । २३४ । २३५ । अध्यायाः ॥ * ॥

Lexicon[edit]

  1. mēdinī 48
  2. Amarakosha 2.10.36
  3. Hemachandra


Usage[edit]

  1. Raghuvaṁsha 7.64: Like amidst the blossoming lotuses the reflection of the moon sparkles
  2. Kumārasambhava 7.36: He (Lord Shiva) looked at his own reflection in the shining sword fetched by a handy attendant
  3. Mahabharata 1.172.27 (Recension yet to be located): She, eyes dark and long, standing behind the mountain, shone brightly radiant, a look-alike, all golden.
  4. Chapters 232-235 of the matsyapurANa describe the characteristics of various pratimāḥ
  5. Snippet from chapter 232 in matsyapurANa: I will talk about the form of Vishnu, that is very impressive. Holding the conch and the disc, calm, lotus in hand, holding a mace, his head dark hued, a curved neck, pleasing to look at, a prominent nose, conch shaped ear, a pleasing lineup of arms and thighs, sometimes with eight hands, four hands at other times, or two hands, to be crafted by the chief priest.

Notes & References[edit]

  1. pratibimbam
  2. mūrtisadr̥śa
  3. pratimānam
  4. pratibimbam
  5. pratiyātanā
  6. praticchāyā
  7. pratikr̥tiḥ
  8. arccā
  9. pratinidhiḥ
  10. praticchandaḥ
  11. pratikāyaḥ
  12. pratirūpam
  13. dēvapratimāghaṭanapramāṇādi
  14. Shabdakalpadrumah entry on pratimā